大輪金剛陀羅尼
 mahā-cakra-vajra dhāraṇī

 又名如來灌頂神咒


梵文羅馬拼音轉寫
《古梵文佛教咒語全集》《古梵文佛教咒語全集續篇》
namas triyadhvikāṇāṃ sarva tathāgatāṇāṃ
āṃ viraji viraji mahā cakra vajri sata sata sārate sārate
trayi trayi vidhamaṇi saṃbhajani tramati siddhāgriya trāṃ svāhā

[果濱居士]
namas-triya-dhvikānāṃ sarva-tathāgatānāṃ
āṃ viraji-viraji mahā-cakra-vajri sata-sata sārate-sārate
trayi-trayi vidhamani saṃ-bhañjani tra-mati siddha-agre traṃ svāhā

《梵文常用咒語彙編》
namas tryā-dhvikanaṃ sarva tathāgatānām
oṃ vi-rāji vi-rāji mahā cakra-vajri sāta sāta sārate sārate
trāyi trāyi vi-dhamaṇi saṃ-bañdhani tramati siddhāgriya trāṃ svāhā

[蔡文端居士]
namas triya-dhvikānāṃ sarva tathāgatānāṃ
oṃ vi-rāji vi-rāji mahā-cakra-vajri sata sata sārate sārate
trāyi trāyi vi-dhamani saṃ-bhañjani trāmati siddha-agryatvaṃ svāhā

《大藏全咒》第3冊 M1285
namas triya tibikanaṃ tathāgatanam
oṃ biraśi biraśi mahācakra bajri sada sada sarati sarati
dāriyi dāriyi bhidamani sambhajani dharmati sidhaakaridhayaṃ svāhā.


出處
《佛說陀羅尼集經》T18n0901_p0803b12
《佛頂最勝陀羅尼經》T19n0969_p0357b05
《佛說大輪金剛總持陀羅尼經》T21n1230_p0162a07 / T21n1230_p0162a13
《呪三首經》T21n1338_p0640a17
《密呪圓因往生集》T46n1956_p1007c06


說明

arrow
arrow
    全站熱搜

    搗蛋鬼 發表在 痞客邦 留言(0) 人氣()