如意寶輪王陀羅尼
 cakravartin cintamaṇi dhāraṇī
 又名如意輪觀音咒、如意輪陀羅尼、觀世音菩薩如意摩尼陀羅尼


梵文羅馬拼音轉寫

[蔡文端居士]
namo ratna-trayāya
nama ārya-avalokiteśvarāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya tadyathā
oṃ cakra-varti cintā-maṇi mahā-padme ru ru dhṛṣṭa jvala ā-karṣaya hūṃ phaṭ svāhā
oṃ padma cintā-maṇi mahā-jvala hūm 大心陀羅尼
oṃ varada padme hūm 小心陀羅尼

[普明居士]
namo ratna-trayāya
nama āryā-valokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā
oṃ cakra-varti cintā-maṇi mahā-padme ru ru tiṣṭhan jvala ākarṣāya hūṃ phaṭ svāhā
oṃ padma cintā-maṇi jvala hūṃ
oṃ varada padme hūṃ

[果濱居士]
namo ratna-trayāya
nama-āryā-valokite-śvarāya bodhi-satvāya mahā-satvāya mahā-kāruṇikāya tadyathā
oṃ cakra-varti cintā-maṇi mahā-padme ruru tiṣṭha jvala ākarṣaya hūṃ phaṭ svāhā
oṃ padma cintā-maṇi jvala hūṃ 大心真言
oṃ varada padme hūṃ 隨心真言

[陀羅尼秘境花園]
namo ratnatrayāya
nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā
oṁ cakravarti cintāmaṇi mahāpadme ruru tiṣṭha jvala ākarṣāya hūṁ phaṭ svāhā
oṁ padma cintāmaṇi jvala hūṁ 心咒
oṁ varada padme hūṁ 隨心咒

[正見學會]
namo ratna-trayāya
(namo buddhāya namo dharmāya namo saṃghāya)
nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākārūṇikāya tadyathā
oṃ cakra-vartin cintā-maṇi mahā-padme ru ru ru ru tiṣṭhat jvala ākar ṣaya huṃ phaṭ svāhā
oṃ padma cintā-maṇi mahā-jvala hūṃ 大心陀羅尼
oṃ varada padme hūṃ 小心陀羅尼

[法護法師]
namo ratna-trayāya
nama-āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā
oṃ cakra-varti cintā-maṇi mahā-padme ru ru tiṣṭhan jvala-ākarṣāya hūṃ phaṭ svāhā
oṃ padma cintā-maṇi mahā-jvala hūṃ
oṃ varada padme hūṃ

《梵漢咒語大講堂》
namo buddhāya namo dharmāya namaḥ saṃghāya
nama āryā valokiteśvarāya bodhisattvāya mahā-sattvāya mahā-kāruṇikāya tadyathā
oṃ cakra-varti cintā-maṇi mahā-padme ruru ruru tiṣṭha jvala ākarṣaya hūṃ phaṭ svāhā 根本咒
oṃ padma cintā-maṇi jvala hūṃ (大)心咒
oṃ varada padme hūṃ 隨心咒

《古梵文佛教咒語全集》
namo ratna trayāya
namaḥ āryā valokiteśvarāya bodhisatvāya mahā satvāya mahā kāruṇikāya tadyathā
oṃ cakra vartti cintā maṇi mahā padme ruru tiṣṭha jvala ākarṣaya hūṃ phaṭ svāhā
oṃ padma cintā maṇi jvala hūṃ 大心真言
oṃ varada padme hūṃ 隨心真言

《古梵文觀世音菩薩咒語全集》
namo ratna trayāya
namaḥ āryā valokite śvarāya bodhisatvāya mahāsatvāya mahā kāruṇikāya tadyathā
oṃ cakra vartti cintā maṇi mahā padme ruru tiṣṭha jvala ākarṣāya hūṃ phaṭ svāhā
oṃ padma cintā maṇi jvala hūṃ 心陀羅尼
oṃ varada padme hūṃ 隨心陀羅尼

《梵文常用咒語彙編》
namo ratna trayāya
nama āryā-valokiteśvarāya bodhi sattvāya mahā sattvāya mahā kārūṇikāya tadyathā
oṃ cakra-vartin cintā maṇi mahā padme ru ru tiṣṭhat jvala ākarṣaya hūṃ phaṭ svāhā
oṃ padma cintā maṇi mahā jvala hūṃ 大心陀羅尼
oṃ varada padme hūṃ 小心陀羅尼

《真言事典》436
namo ratna-trayāya
nama āryāvalokiteśvarāya bodhisattvāya mahā-sattvāya mahā-kāruṇikāya tad yathā
oṃ cakra-varti cintāmaṇi mahā-padme ru ru tiṣṭha jval’ākarṣāya hūṃ phaṭ svāhā
如意輪根本真言
《真言事典》481b
oṃ padma-cintāmaṇi jvala hūṃ 心秘密真言
《真言事典》557
oṃ padme-cintāmaṇi jvala hūṃ
《真言事典》1503
oṃ varada-padme hūṃ 心中心真言

《大藏全咒》第3冊 M1200 根本陀羅尼
namo ratnatrayāya
nama āryaavalokiteśvaraya bodhisatvaya mahāsatvaya mahākāruṇikaya tad yathā
oṃ cakravarti cinta maṇi mahāpadme ruru tiṣṭhajvala akarṣaya hūṃ phaṭ svāhā
《大藏全咒》第3冊 M1201 大心陀羅尼
oṃ padme cinta maṇi mahājvala hūṃ
《大藏全咒》第3冊 M1202 小心陀羅尼
oṃ spharaṇa padme hūṃ


出處
《如意輪陀羅尼經》T20n1080_p0188c09
《佛說觀自在菩薩如意心陀羅尼呪經》T20n1081_p0196c09
《觀世音菩薩祕密藏如意輪陀羅尼神呪經》T20n1082_p0197c10
《觀世音祕密藏如意輪陀羅尼神呪經》T20n1082_p0200a13
《觀世音菩薩如意摩尼陀羅尼經》T20n1083_p0200b17
《觀世音菩薩如意摩尼輪陀羅尼念誦法》T20n1084_p0202b14
《觀自在菩薩如意輪念誦儀軌》T20n1085_p0206b04
《觀自在菩薩如意輪瑜伽》T20n1086_p0210c10
《觀自在如意輪菩薩瑜伽法要》T20n1087_p0215a14


說明

arrow
arrow
    全站熱搜

    搗蛋鬼 發表在 痞客邦 留言(0) 人氣()