藥師灌頂真言
 又名藥師咒、藥師根本咒、藥師如來真言


梵文羅馬拼音轉寫

[蔡文端居士]
namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya
tathāgatāya arhate samyak-saṃbuddhāya tadyathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya-samudgate svāhā

[普明居士]
namo bhagavate bhaiṣajya guru vaiḍūrya prabhā rājāya
tathāgatāya arhate samyak-saṃbuddhāya tadyathā
oṃ bhaiṣajye-bhaiṣajye bhaiṣajya samudgate svāhā

[果濱居士]
namo bhagavate bhaiṣajya guru vaiḍūrya prabhā rājāya
tathāgatāya arhate samyak saṃbuddhāya tadyathā
oṃ bhaiṣajye-bhaiṣajye bhaiṣajya samudgate svāhā

[陀羅尼秘境花園]
namo bhagavate bhaiṣajyaguruvaiḍūryaprabharājāya
tathāgatāya arhate samyaksaṃbuddhāya tadyathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā

[正見學會]
namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya
tathāgatāya arhate samyak-saṃbuddhāya tadyathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya-samudgate svāhā

[法護法師]
namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabhā-rājāya
tathāgatāya arhate samyak-saṃbuddhāya tadyathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya-samudgate svāhā

《梵漢咒語大講堂》
namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabhā-rājāya
tathāgatāya arhate samyaksaṃbuddhāya tadyathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā

《古梵文佛教咒語全集》
namo bhagavate bhaiṣajya guru vaiḍūrya prabha rājāya
tathāgatāyārhate samyaksaṃbuddhāya tadyathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā

《梵文常用咒語彙編》
namo bhagavata bhaiṣajya guru vaiḍūrya prabhā rājāya
tathāgatāyārhate samyak saṃbuddhāya tadyathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā

[本來無一物]
namo bhagavate bhaiṣajya guru vaiḍūrya prabhā rājāya
tathāgatāyārhate samyaksambuddhāya tadyathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā

[wiki]
namo bhagavate bhaiṣajya-guru vaiḍūrya prabha rājāya
tathāgatāya arhate samyaksambuddhāya tadyathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā

《真言事典》435b
namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya
tathāgatāyārhate saṃyak-saṃbuddhāya tad yathā
oṃ bhaiṣajye bhaiṣajye bhaiṣajya-samudgate svāhā

《大藏全咒》第1冊 M294
namo bhagavate bhaiṣajye guru baiḍūryaprabha rājaya
tathāgataya arhate samyaksaṃbuddhaya tad yathā
oṃ bhaiṣajye bhaiṣajye mahābhaiṣajye raṃjasamudgate svāhā


出處
《藥師如來念誦儀軌》T19n0924Ap0029b12 / T19n0924Bp0030b16
《藥師琉璃光七佛本願功德經》T14n0451_p0414b29
《藥師瑠璃光如來消災除難念誦儀軌》T19n0922_p0021c29
《密呪圓因往生集》T46n1956_p1011b12


說明

arrow
arrow
    全站熱搜

    搗蛋鬼 發表在 痞客邦 留言(0) 人氣()