七佛滅罪真言
 sapta buddha pap kṣaya dhāraṇī


梵文羅馬拼音轉寫

[蔡文端居士]
deva devate guhā gūhate dhara dhṛte nir-hṛte vimalate svāhā

[普明居士]
lipa lipate kuha kuhate taralite nīhārate vimalite svāhā

[果濱居士]
lipa-lipate kuha-kuhate tara-rite niha-rate vima-rite svāhā

[陀羅尼秘境花園]
lipa lipate guha guhate taralite niharate vimalite svāhā

[正見學會]
deva devate cyu ha cyu hate dhara dhṛte nir-hṛte vimalate mahacata cinlinkante svāhā

[法護法師]
deva devate cyu ha cyu hate dhara dhṛte nir-hṛte vimalate svāhā

《梵文常用咒語彙編》
lip lipta kuha kuha dharmanite niharate vilinite
mahā gata cintri kare svāhā

《大藏全咒》第4冊 M1972
ripha riphati guha guhati dharaṇiti niharati bhimariti svāhā


出處
《大方等陀羅尼經》T21n1339_p0656b13
《方等三昧行法》T46n1940_p0943c17
《法苑珠林》T53n2122_p0738b29 / T53n2122_p0914b14


說明

arrow
arrow
    全站熱搜

    搗蛋鬼 發表在 痞客邦 留言(0) 人氣()