善女天咒
 srī mahā-devīye dhāraṇī

 又名大吉祥天女咒


梵文羅馬拼音轉寫
[蔡文端居士]
namo buddhāya namo dharmāya namaḥ saṃghāya
namaḥ śrī mahā-devīye tadyathā
oṃ pari-pūraṇā cāre samanta darśane
mahā vihāra-gate samanta vi-dāṃ maṇi
mahā-kārya prati-ṣṭhāpane sarva-artha sādhane su-prati-pūry ayatna dharmate
mahā vi-kurvite mahā-maitry upa-saṃhite
mahā-kleśi su saṃ-gṛhīte samanta-artha anu-pālane svāhā

[普明居士]
namo buddhāya namo dharmāya namo saṃghāya
namo śrī mahā-devīye tadyathā
pari-pūrṇacare samanta darśane
mahā vihāra-gate samanta vi-dhamane
mahā-kārya pratiṣṭhāpane sarvārtha-sādhane su-paripūre āyāna dharmatā
mahā-vikopite mahā-maitropa-saṃhite
mahā-ṛṣi su-saṃgṛhīte samantārtha anu-pālane svāha

[果濱居士]
namo buddhāya namo dharmmāya namaḥ saṅghāya
namo śrī mahā devīya tadyathā
(oṃ) pari-pūrṇa care samanta darśane
mahā vihāra gate samanta vidhā mane
mahā kārya prati-ṣṭhāpane sarvārtha sādhane suprati-pūre āyāna dharmatā
mahā avikopite mahā maitrī upa-saṃhite
mahā kleśe su-saṃgṛhīte samantārtha anu-pālane svāha

[陀羅尼秘境花園]
namo buddhāya namo dharmāya namaḥ saṅghāya
namaḥ śrī mahādevyai tadyathā
paripūrṇacare samantadarśane 
mahāvihāragate samantavedanagate
mahākāryapratiprāpaṇe sarvārthasamanta supratipūre āyānadharmate
mahāvikopite mahāmaitropasaṁhite 
hitaiṣi saṁgṛhīte samantārtha anupālane

[正見學會]
namo buddhāya namo dharmāya namaḥ saṃghāya
namaḥ śrī-mahā-devīye tadyathā
oṃ pari-pūraṇa cāre samanta darśane
mahā vihāra-gate samanta vi-dhamane
mahā-kārya prati-ṣṭhāpane sarvārtha-sādhane su-pratipūri ayatna dharmatā
mahā vi-kurvite mahā-maitrī upa-saṃhite
mahā-rṣi su-saṃgṛhīte samantārtha anu-pālane svāhā

[法護法師]
namo buddhāya namo dharmāya namaḥ saṃghāya
namaḥ śrī-mahā-deviye tadyathā
oṃ pari-pūraṇa cāre samanta-darśane
mahā-vihāra-gate samanta-vidhamane
mahā-kārya pratiṣṭhāpane sarva-artha-sādhane su-pratipūri ayatna dharmatā
mahā-vikurvite mahā-maitri upa-saṃhite
mahārṣe su-saṃgṛhīte samanta-artha anu-pālane svāhā

《古梵文佛教咒語全集》
namo buddhāya namo dharmāya namo saṃghāya
namo śrī mahā devīya tadyathā
oṃ paripūruṇa carye samanta darśanī
mahā vihāragate samanta vidhānagate
mahā kārya pratiṣṭhāpane sarvārtha samanta suparipūruṇe āyāna dharmate
mahā vikurvite mahāmaitri upasaṃhite
hite susaṃgṛhīte samanta artha anupālane svāha

《梵文常用咒語彙編》
namo buddhāya namo dharmāya namaḥ saṃghāya
namaḥ śrī mahā-devīya tadyathā
oṃ pari-pūruṇa cāre samanta darśane
mahā vihāra gate samanta vi-dharmane
mahā-kārya prati-ṣṭhāpane sarvārtha-sādhane su-pratipūri ayatna dharmatā
mahā vi-kurvite mahā-maitrī upa-saṃhite
mahā-rṣī su-saṃgṛhīte samantārtha anu-pālane svāha

《大藏全咒》第1冊 M229
namo śṛmahātebi tad yathā
pratipurṇa care samanta dharaśane
mahābiharagate samanta bitamamani
mahākāliye pratibiṣṭhapāni sarva arthasādhani suparite bure ayana dharmata
mahābhogini mahāmutre ubasaṃhite
mahākrinaśi susaṃgirihite samantati anupari svāhā


出處
《金光明最勝王經》T16n0665_p0439c05
《金光明經》T16n0663_p0345b08
《合部金光明經》T16n0664_p0386b05
《金光明懺法補助儀》T46n1945_p0959c05
《金光明最勝懺儀》T46n1946_p0962a17


說明

arrow
arrow
    全站熱搜

    搗蛋鬼 發表在 痞客邦 留言(0) 人氣()