往生淨土神咒
 sukhāvatī-vyūha dhāraṇī

 又名往生咒、四甘露咒、拔一切業障根本得生淨土神呪、阿彌陀佛根本秘密神咒


梵文羅馬拼音轉寫
[蔡文端居士]
namo amitābhāya tathāgatāya tadyathā
oṃ amṛtod-bhave amṛta siddhaṃ bhave amṛta vi-krānte amṛta vi-krānta
gamini gagana kīrti-kare svāhā

[普明居士]
namo amitābhāya tathāgatāya tadyathā
amṛtodbhave amṛta siddhaṃ bhave amṛta vikrānte amṛta vikrānta
gāmini gagana kīrta kare svāhā

[果濱居士]
namo amitābhāya tathāgatāya tadyathā
amṛto-dbhave amṛta-siddhaṃbhave amṛta-vikrānte amṛta-vikrānta
gāmini gagana kīrta-kare svāhā

[陀羅尼秘境花園]
namo 'mitābhāya tathāgatāya tadyathā
oṁ amṛtodbhave amṛtasiddhaṁbhave amṛtavikrānte amṛtavikrānta
gāmine gagana kīrti kare svāhā

[正見學會]
namo amitābhāya tathāgatāya tadyathā
amṛtod-bhave amṛta siddhaṃ bhave amṛta vi-krānte amṛta vi-krānta
gamini gagana kīrti-kare svāhā

[法護法師]
namo’mitābhāya tathāgatāya tadyathā
amṛtod bhave amṛta-siddhaṃ bhave amṛta-vikrānte amṛta-vikrānta
gāmini gagana kīrta-kāre svāhā

《梵漢咒語大講堂》
namo amitābhāya tathāgatāya tadyathā
amṛtodbhave amṛta-siddhaṃbhave amṛta-vikrānte amṛta-vikrānta
gāmine gagana kīrta-kare svāhā

《古梵文佛教咒語全集》
namo amitābhāya tathāgatāya tadyathā
amṛto dbhave amṛta siddhaṃbhave amṛta vikrānte amṛta vikrānta
gāmine gagana kīrtakare svāhā

《梵文常用咒語彙編》
namo 'mitābhāya tathāgatāya tadyathā
oṃ amṛte amṛtodbhave amṛta siddhaṃ bhave amṛta vi-krānte amṛta vi-krānta
gāmini gagana kīrti-karī sarva karma kleśa kṣayaṃ kare svāhā

《大藏全咒》第1冊 M376
namo amitabhaya tathāgataya tad yathā
amite amitodbhabe amitasaṃbhabe amitabikranataṃkare amitabikranata
amitagaganakṛtikara sarvakleśakṣayaṃkari svāhā
 


出處
《佛說阿彌陀經》T12n0366_p0348b02
《拔一切業障根本得生淨土神呪》T12n0368_p0351c08


說明

arrow
arrow
    全站熱搜

    搗蛋鬼 發表在 痞客邦 留言(0) 人氣()