消災吉祥神咒
 śāntika-śrīya dhāraṇī

 又名熾盛光大威德陀羅尼、熾盛光佛頂真言、熾盛光大威德消災吉祥陀羅尼


梵文羅馬拼音轉寫

[蔡文端居士]
namaḥ samanta buddhānām apratihata śāsanānāṃ tadyathā
oṃ khaḍ khaḍ khā-hi khā-hi huṃ huṃ jvāla jvāla pra-jvāla pra-jvāla dhṛṣṭa dhṛṣṭa
stire stire sphoṭa sphoṭa śantika śrīye svāhā

[普明居士]
namaḥ samanta buddhānāṃ apratihata śāsanānāṃ tadyathā
oṃ kha kha khāhi khāhi huṃ huṃ jvala jvala prajvala prajvala
tiṣṭha tiṣṭha ṣṭrīḥ ṣṭrīḥ sphoṭa sphoṭa śāntika śrīye svāhā

[果濱居士]
namaḥ samanta buddhānāṃ apratihata śāsanānāṃ tadyathā
oṃ kha-kha khāhi-khāhi hūṃ-hūṃ jvala-jvala prajvala-prajvala tiṣṭha-tiṣṭha
ṣṭri-ṣṭri sphoṭa-sphoṭa śāntika śrīye svāhā

[陀羅尼秘境花園]
namaḥ samantabuddhānāṁ apratihataśāsanānāṁ tadyathā
oṁ kha kha khāhi khāhi hūṁ hūṁ jvala jvala prajvala prajvala
tiṣṭha tiṣṭha ṣṭrī ṣṭrī sphuṭa sphuṭa śāntika śriye svāhā

[正見學會]
namaḥ samanta buddhānāṃ apratihata śāsanānāṃ tadyathā
oṃ kha kha khā-hi khā-hi hūṃ hūṃ jvala jvala prajvala prajvala
tiṣṭhā tiṣṭhā ṣṭiri ṣṭiri sphaṭ sphaṭ śantika śrīye svāhā

[法護法師]
namaḥ samanta-buddhānām apratihata-śāsanānāṃ tadyathā
oṃ kha kha khā hi khā hi hūṃ hūṃ jvala jvala prajvala prajvala
tiṣṭhā tiṣṭhā ṣṭri ṣṭri sphaṭ sphaṭ śāntika śrīye svāhā

《認識咒語》
namaḥ samanta buddhānāṃ apratihata śāsanānāṃ tadyathā
oṃ kha kha khāhi-khāhi hūṃ-hūṃ jvala-jvala prajvala-prajvala tiṣṭha-tiṣṭha
ṣṭri-ṣṭri sphoṭa-sphoṭa śāntika śrīye svāhā

《古梵文佛教咒語全集》
namaḥ samanta buddhāṇāṃ apratihata śāsanāṇāṃ tadyathā
oṃ kha kha khāhi khāhi hūṃ hūṃ jvala jvala pra-jvala pra-jvala tiṣṭha tiṣṭha
ṣṭri ṣṭri sphaṭa sphaṭa śāntika śrīye svāhā

《梵文常用咒語彙編》
namaḥ samanta buddhānāṃ apratihata śāsanānāṃ tadyathā
oṃ kha kha khāsta khāsta hūṃ hūṃ jvala jvala prajvala prajvala tiṣṭhā tiṣṭhā
stri stri sphaṭ sphaṭ śāntika śrīye svāhā

[wiki]
namaḥ samanta buddhānāṃ apratihata śāsanānāṃ tadyathā
oṃ kha kha khāhi khāhi hūṃ hūṃ jvala jvala prajvala prajvala
tiṣṭha tiṣṭha ṣṭri ṣṭri sphoṭa sphoṭa śāntika śrīye svāhā

《真言事典》29c
namaḥ samanta buddhānāṃ apratihata-śāsanānāṃ tad yathā
oṃ kha kha khāhi khāhi hūṃ hūṃ jvala jvala prajvala prajvala tiṣṭha tiṣṭha
ṣtri ṣtri sphuṭ sphuṭ śāntika-śriye svāhā

《常用朝暮課誦本》
namaḥ samanta buddhāṇāṃ apratihata śāsanānām tadyathā
oṃ kha kha khāhi khāhi hūṃ hūṃ jvalā jvalā pra-jvalā pra-jvalā tiṣṭhat tiṣṭhat
ṣṭi ri ṣṭi ri sphaṭ sphaṭ śāntika śrīye svāhā

《大藏全咒》第9冊 M4077
namas samantabuddhānāṃ apratihataśāsananāṃ
oṃ kha kha khāhi khāhi hūṃ hūṃ jvala jvala prajvala prajvala
tiṣṭha tiṣṭha cchiri cchiri sphoṭa sphoṭa śāntikaśriye svāhā


出處
《佛說熾盛光大威德消災吉祥陀羅尼經》T19n0963_p0337c29
《佛說大威德金輪佛頂熾盛光如來消除一切災難陀羅尼經》T19n0964_p0338b23
《大聖妙吉祥菩薩說除災教令法輪》T19n0966_p0344c08
《熾盛光道場念誦儀》T46n1951_p0980b27


說明

arrow
arrow
    全站熱搜

    搗蛋鬼 發表在 痞客邦 留言(0) 人氣()